Duration 10:27

मातंगी साधना विधि | Gupt Navratri 2023 | Matangi Mantra | Ashada Navratri 2023 गुप्त नवरात्रि साधना

1 474 watched
0
100
Published 21 Apr 2023

मातंगी साधना विधि | Gupt Navratri 2023 | Matangi Mantra | Ashada Navratri 2023 गुप्त नवरात्रि साधना #guptnavratri2023 #matangimantra #matangisadhana #gupt_navratri_2023 #navratri #ashada_navratri Please Subscribe to our channel To be a part of our family Also press the bell icon for latest updates Follow us on Instagram- https://instagram.com/shaakt_parampara_444?igshid=u8apvfr9lo74 मातंगी कवच- matangi kavacham- ।। श्रीदेव्युवाच ।। साधु-साधु महादेव, कथयस्व सुरेश्वर मातंगी-कवचं दिव्यं, सर्व-सिद्धि-करं नृणाम् ।। श्री-देवी ने कहा – हे महादेव ! हे सुरेश्वर ! मनुष्यों को सर्व-सिद्धि-प्रद दिव्य मातंगी-कवच अति उत्तम है, उस कवच को मुझसे कहिए । ।। श्री ईश्वर उवाच ।। श्रृणु देवि प्रवक्ष्यामि, मातंगी-कवचं शुभं । गोपनीयं महा-देवि, मौनी जापं समाचरेत् ।। ईश्वर ने कहा – हे देवि उत्तम मातंगी-कवच कहता हूँ, सुनो । हे महा-देवि इस कवच को गुप्त रखना, मौनी होकर जप करना । विनियोगः- ॐ अस्य श्रीमातंगी-कवचस्य श्री दक्षिणा-मूर्तिः ऋषिः । विराट् छन्दः । श्रीमातंगी देवता । चतुर्वर्ग-सिद्धये जपे विनियोगः । ऋष्यादि-न्यासः- श्री दक्षिणा-मूर्तिः ऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे । श्रीमातंगी देवतायै नमः हृदि । चतुर्वर्ग-सिद्धये जपे विनियोगाय नमः सर्वांगे । ।। मूल कवच-स्तोत्र ।। ॐ शिरो मातंगिनी पातु, भुवनेशी तु चक्षुषी । तोडला कर्ण-युगलं, त्रिपुरा वदनं मम ।। पातु कण्ठे महा-माया, हृदि माहेश्वरी तथा । त्रि-पुष्पा पार्श्वयोः पातु, गुदे कामेश्वरी मम ।। ऊरु-द्वये तथा चण्डी, जंघयोश्च हर-प्रिया । महा-माया माद-युग्मे, सर्वांगेषु कुलेश्वरी ।। अंग प्रत्यंगकं चैव, सदा रक्षतु वैष्णवी । ब्रह्म-रन्घ्रे सदा रक्षेन्, मातंगी नाम-संस्थिता ।। रक्षेन्नित्यं ललाटे सा, महा-पिशाचिनीति च । नेत्रयोः सुमुखी रक्षेत्, देवी रक्षतु नासिकाम् ।। महा-पिशाचिनी पायान्मुखे रक्षतु सर्वदा । लज्जा रक्षतु मां दन्तान्, चोष्ठौ सम्मार्जनी-करा ।। चिबुके कण्ठ-देशे च, ठ-कार-त्रितयं पुनः । स-विसर्ग महा-देवि हृदयं पातु सर्वदा ।। नाभि रक्षतु मां लोला, कालिकाऽवत् लोचने । उदरे पातु चामुण्डा, लिंगे कात्यायनी तथा ।। उग्र-तारा गुदे पातु, पादौ रक्षतु चाम्बिका । भुजौ रक्षतु शर्वाणी, हृदयं चण्ड-भूषणा ।। जिह्वायां मातृका रक्षेत्, पूर्वे रक्षतु पुष्टिका । विजया दक्षिणे पातु, मेधा रक्षतु वारुणे ।। नैर्ऋत्यां सु-दया रक्षेत्, वायव्यां पातु लक्ष्मणा । ऐशान्यां रक्षेन्मां देवी, मातंगी शुभकारिणी ।। रक्षेत् सुरेशी चाग्नेये, बगला पातु चोत्तरे । ऊर्घ्वं पातु महा-देवि देवानां हित-कारिणी ।। पाताले पातु मां नित्यं, वशिनी विश्व-रुपिणी । प्रणवं च ततो माया, काम-वीजं च कूर्चकं ।। मातंगिनी ङे-युताऽस्त्रं, वह्नि-जायाऽवधिर्पुनः । सार्द्धेकादश-वर्णा सा, सर्वत्र पातु मां सदा ।। इसके बाद फल श्रुति करे। फल-श्रुति ।। इति ते कथितं देवि गुह्यात् गुह्य-तरं परमं । त्रैलोक्य-मंगलं नाम, कवचं देव-दुर्लभम् ।। यः इदं प्रपठेत् नित्यं, जायते सम्पदालयं । परमैश्वर्यमतुलं, प्राप्नुयान्नात्र संशयः ।। गुरुमभ्यर्च्य विधि-वत्, कवचं प्रपठेद् यदि । ऐश्वर्यं सु-कवित्वं च, वाक्-सिद्धिं लभते ध्रुवम् ।। नित्यं तस्य तु मातंगी, महिला मंगलं चरेत् । ब्रह्मा विष्णुश्च रुद्रश्च, ये देवा सुर-सत्तमाः ।। ब्रह्म-राक्षस-वेतालाः, ग्रहाद्या भूत-जातयः । तं दृष्ट्वा साधकं देवि लज्जा-युक्ता भवन्ति ते ।। कवचं धारयेद् यस्तु, सर्वां सिद्धि लभेद् ध्रुवं । राजानोऽपि च दासत्वं, षट्-कर्माणि च साधयेत् ।। सिद्धो भवति सर्वत्र, किमन्यैर्बहु-भाषितैः । इदं कवचमज्ञात्वा, मातंगीं यो भजेन्नरः ।। अल्पायुर्निधनो मूर्खो, भवत्येव न संशयः । गुरौ भक्तिः सदा कार्या, कवचे च दृढा मतिः ।। तस्मै मातंगिनी देवी, सर्व-सिद्धिं प्रयच्छति ।। for queries- akshaya tritiya 2023 date akshaya tritiya puja vidhi akshaya tritiya 2023 akshaya tritiya rangoli akshaya tritiya thali akshaya tritiya puja akshaya tritiya kab hai akshaya tritiya date akshaya tritiya puja vidhi marathi अक्षय तृतीया पूजा विधि अक्षय तृतीया 2023 अक्षय तृतीया मराठी माहिती अक्षय तृतीया अक्षय तृतीया का महत्व अक्षय तृतीया रांगोळी अक्षय तृतीया कब है अक्षय तृतीया थाळी अक्षय तृतीया कब है 2023 अक्षय तृतीया उपाय matangi matangi mantra matangi devi matangini hazra matangi stotram matangi mata matangi sadhana matangi song matangi aarti matangi mata aarti matangi jayanti 2023 matangi jayanti matangi jayanti 2022 मातंगी साधना मातंगी माता का मंत्र मातंगी देवी मातंगी मातंगी स्तोत्र मातंगी दरबार मातंगी बीज मंत्र मातंगी कवच मातंगी माता की आरती मातंगी मुद्रा parshuram jayanti status parshuram jayanti parshuram jayanti song parshuram jayanti kab hai parshuram jayanti coming soon status parshuram jayanti status 2023 parshuram jayanti rally parshuram jayanti 2023 parshuram jayanti speech parshuram jayanti ke bare mein akha teej kab hai akha teej kab ki hai akha teej ki kahani आखा तीज कब है 2023 आखा तीज कब है 2023 में आखा तीज कब है 2023 की आखा तीज कब है 2022 आखा तीज कब है गूगल आखा तीज कब है राजस्थान में आखा तीज कब है राजस्थान आखा तीज कब है आखा तीज कब है आखा तीज का मुहूर्त कब है Tags- #akshayatritiya2023date #akshayatritiyapujavidhi #akshayatritiya2023 #अक्षय_तृतीया_पूजा_विधि #अक्षय_तृतीया_2023 #आखा_तीज_कब_है_2023 #आखा_तीज_कब_है_2023_में #akhateejkabhai #akhateejkabkihai #parshuramjayanti #matangi_jayanti_2023 #matangijayanti #matangi #matangimantra #matangidevi

Category

Show more

Comments - 5